A 403-25 Jaganmohana

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/25
Title: Jaganmohana
Dimensions: 35.7 x 14.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/424
Remarks:


Reel No. A 403-25 Inventory No. 25996

Title Jaganmohana

Author Lakṣamaṇācārya Bhaṭṭa

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols.29v–30r, 165v–166r

Size 35.7 x 14.2 cm

Folios 225

Lines per Folio 10-11

Foliation figures on the verso, in the upper left-hand margin under the marginal title jaganmo and in the lower right-hand margin under the word rāmaḥ

Date of Copying VS 1901

Donor Kṛṣṇālālaśārmā

Place of Deposit NAK

Accession No. 3/424

Manuscript Features

Index card is available on the exposures 2 and 227b,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

prahvāṃbhojasurāsurendranilaya sūryyat kirīṭojvalaj

jyotsnālīḍhapadāraviṃdayogalas tattvasvarūpī raviḥ ||

brahmāṃḍodarasaṃ(2)sthitā khilajagad dhāṃntasya sadhvaṃsano

yaḥ kurvann akhilaṃ jagatyanudinaṃ paryyeti kālātmakaḥ || 1 ||

śarad induvikāśamandahāsāṃ

lasad indīvaralocanā(3)bhirāmaṃ |

aravindasamānasundarāsyām

aravindāsanasundarīm upāsye || 2 || (fol. 1v1–3)

End

|| ācāryyaḥ ||

saṃpātād vaṃśānāṃ

madhyāni samāni yāni ca padānināṃ (!) ||

marmāṇi tāni (4) vidyān

na tāni paripīḍayet prājñaḥ ||

tānyaśucibhāṇḍakīlakas

tambhādyaiḥ pīḍitāni śalyaiś ca  ||

gṛhabharttus ttat tulye

pīḍām aṃge praya(5)cchanti ||(fol. 220r3–5)

Colophon

|| iti śrīsāraṃgasādhuvacanāmṛtena bhaṭṭaśrīlakṣmaṇācāryaviracete jaganmohane vāstuprakaraṇo nāmādhyāyo dvyāśī(6)titamaḥ (!) || 82 || || iti samvat 1901 sāla miti śrāvaṇa śudi 12 roja 1 śubham. śubham astu sarvadā. || || || (7) śrīgaṇeśāya namaḥ || || idaṃ pustakaṃ kṛṣṇalālaśarmmaṇaḥ || || (fol. 220r5–7)

Microfilm Details

Reel No. A 403/25

Date of Filming 24-07-1972

Exposures 229

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 31v–32r, folio 205 is missfoliated four times.

Catalogued by MS

Date 18-12-2006

Bibliography